A 132-27 Nāmasaṅgīti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 132/27
Title: Nāmasaṅgīti
Dimensions: 28.5 x 6.5 cm x 9 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/130
Remarks: A 1330/12
Reel No. A 132-27 Inventory No. 45572
Title Nāmasañgīti
Subject Bauddhastotra
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material Paper
State incomplete
Size 28 .5 x 6.5 cm
Binding Hole x
Folios 9
Lines per Folio 5
Foliation figures the right margin of the verso side
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5/130
Manuscript Features
paramārthanāmasaṃgīti,
dharmadhātusarvamaṇḍalagrahavighnasūdanasaṃgraha,
In this text of the per folio in the centre have drown flowers and temple.?
Excerpts
Beginning
///nto mañjuśrī jñānastvasyaḥ(!) paramārthasaṃgītiḥ samāpta(!) || ❁ ||
❖ oṃ nama(!) || buddhāya | nama(!) dharmmāya | nama(!) saṃghāya ||
yo buddhaṃ tam anādimadhyanidhanasāntaṃ vibuddha(!) | svayaṃ
burddhabodhi ❁ nārtha|matayamārgādive va ❁ vaṃratasmai jñānakṛpāmayāya
nibhayabuddhāya pādau namo śrībddhāya saraṇāgataṇṃ | guṇadharabudhanamoḥ
sarvvadā || ❁ || namo dharmmāya || ya sarvvajñātayā naty upasamaṃ śāteṣiṇaḥ śrāvakana | yā mārggajñātayā jagaddhitakṛtā lokārthasaṃpādikāra sarvvākāram idaṃ vadaṃti munayo | viśvāya māsaṃgatā | tasya śrāvakabodhisatvā maṇino buddhasya mānama || || (fol.23r1-23v3)
End
oṃ namo buddhāya || evam mayā śrutam ekasmin samaye bhagavāṃ śrāvastyāṃ viharati sma jetavane ʼnāthapiṇḍasyārāme mahatā bhikṣusaṃghena | sārddham arddhatrayodaśabhikṣuśataiḥ sambahurai ❁ ❁ ś ca bodhisatvai(!) mahāsatvaiḥ || tatra khalu bhagavān mañjuśriyaṃ | kumārabhūtam āmantrayate sma || asti mañjuśrīrūpariṣṭhāyān diśām aparimitā(!) guṇasañcayānām alokadhātu(!) || tatrāparimitāśyujñānasuviniścita|tejorājo nāma tathāto ʼham samyak(bha)/// (fol.31v1-5)
Microfilm Details
Reel No. A 132/27
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 21-01-2004
Bibliography